Declension table of ?madhyapraviṣṭā

Deva

FeminineSingularDualPlural
Nominativemadhyapraviṣṭā madhyapraviṣṭe madhyapraviṣṭāḥ
Vocativemadhyapraviṣṭe madhyapraviṣṭe madhyapraviṣṭāḥ
Accusativemadhyapraviṣṭām madhyapraviṣṭe madhyapraviṣṭāḥ
Instrumentalmadhyapraviṣṭayā madhyapraviṣṭābhyām madhyapraviṣṭābhiḥ
Dativemadhyapraviṣṭāyai madhyapraviṣṭābhyām madhyapraviṣṭābhyaḥ
Ablativemadhyapraviṣṭāyāḥ madhyapraviṣṭābhyām madhyapraviṣṭābhyaḥ
Genitivemadhyapraviṣṭāyāḥ madhyapraviṣṭayoḥ madhyapraviṣṭānām
Locativemadhyapraviṣṭāyām madhyapraviṣṭayoḥ madhyapraviṣṭāsu

Adverb -madhyapraviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria