Declension table of ?madhyapraviṣṭa

Deva

NeuterSingularDualPlural
Nominativemadhyapraviṣṭam madhyapraviṣṭe madhyapraviṣṭāni
Vocativemadhyapraviṣṭa madhyapraviṣṭe madhyapraviṣṭāni
Accusativemadhyapraviṣṭam madhyapraviṣṭe madhyapraviṣṭāni
Instrumentalmadhyapraviṣṭena madhyapraviṣṭābhyām madhyapraviṣṭaiḥ
Dativemadhyapraviṣṭāya madhyapraviṣṭābhyām madhyapraviṣṭebhyaḥ
Ablativemadhyapraviṣṭāt madhyapraviṣṭābhyām madhyapraviṣṭebhyaḥ
Genitivemadhyapraviṣṭasya madhyapraviṣṭayoḥ madhyapraviṣṭānām
Locativemadhyapraviṣṭe madhyapraviṣṭayoḥ madhyapraviṣṭeṣu

Compound madhyapraviṣṭa -

Adverb -madhyapraviṣṭam -madhyapraviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria