Declension table of ?madhyapatita

Deva

MasculineSingularDualPlural
Nominativemadhyapatitaḥ madhyapatitau madhyapatitāḥ
Vocativemadhyapatita madhyapatitau madhyapatitāḥ
Accusativemadhyapatitam madhyapatitau madhyapatitān
Instrumentalmadhyapatitena madhyapatitābhyām madhyapatitaiḥ madhyapatitebhiḥ
Dativemadhyapatitāya madhyapatitābhyām madhyapatitebhyaḥ
Ablativemadhyapatitāt madhyapatitābhyām madhyapatitebhyaḥ
Genitivemadhyapatitasya madhyapatitayoḥ madhyapatitānām
Locativemadhyapatite madhyapatitayoḥ madhyapatiteṣu

Compound madhyapatita -

Adverb -madhyapatitam -madhyapatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria