Declension table of ?madhyapāta

Deva

MasculineSingularDualPlural
Nominativemadhyapātaḥ madhyapātau madhyapātāḥ
Vocativemadhyapāta madhyapātau madhyapātāḥ
Accusativemadhyapātam madhyapātau madhyapātān
Instrumentalmadhyapātena madhyapātābhyām madhyapātaiḥ madhyapātebhiḥ
Dativemadhyapātāya madhyapātābhyām madhyapātebhyaḥ
Ablativemadhyapātāt madhyapātābhyām madhyapātebhyaḥ
Genitivemadhyapātasya madhyapātayoḥ madhyapātānām
Locativemadhyapāte madhyapātayoḥ madhyapāteṣu

Compound madhyapāta -

Adverb -madhyapātam -madhyapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria