Declension table of ?madhyanihita

Deva

MasculineSingularDualPlural
Nominativemadhyanihitaḥ madhyanihitau madhyanihitāḥ
Vocativemadhyanihita madhyanihitau madhyanihitāḥ
Accusativemadhyanihitam madhyanihitau madhyanihitān
Instrumentalmadhyanihitena madhyanihitābhyām madhyanihitaiḥ madhyanihitebhiḥ
Dativemadhyanihitāya madhyanihitābhyām madhyanihitebhyaḥ
Ablativemadhyanihitāt madhyanihitābhyām madhyanihitebhyaḥ
Genitivemadhyanihitasya madhyanihitayoḥ madhyanihitānām
Locativemadhyanihite madhyanihitayoḥ madhyanihiteṣu

Compound madhyanihita -

Adverb -madhyanihitam -madhyanihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria