Declension table of ?madhyanagara

Deva

NeuterSingularDualPlural
Nominativemadhyanagaram madhyanagare madhyanagarāṇi
Vocativemadhyanagara madhyanagare madhyanagarāṇi
Accusativemadhyanagaram madhyanagare madhyanagarāṇi
Instrumentalmadhyanagareṇa madhyanagarābhyām madhyanagaraiḥ
Dativemadhyanagarāya madhyanagarābhyām madhyanagarebhyaḥ
Ablativemadhyanagarāt madhyanagarābhyām madhyanagarebhyaḥ
Genitivemadhyanagarasya madhyanagarayoḥ madhyanagarāṇām
Locativemadhyanagare madhyanagarayoḥ madhyanagareṣu

Compound madhyanagara -

Adverb -madhyanagaram -madhyanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria