Declension table of ?madhyamoccaistarā

Deva

FeminineSingularDualPlural
Nominativemadhyamoccaistarā madhyamoccaistare madhyamoccaistarāḥ
Vocativemadhyamoccaistare madhyamoccaistare madhyamoccaistarāḥ
Accusativemadhyamoccaistarām madhyamoccaistare madhyamoccaistarāḥ
Instrumentalmadhyamoccaistarayā madhyamoccaistarābhyām madhyamoccaistarābhiḥ
Dativemadhyamoccaistarāyai madhyamoccaistarābhyām madhyamoccaistarābhyaḥ
Ablativemadhyamoccaistarāyāḥ madhyamoccaistarābhyām madhyamoccaistarābhyaḥ
Genitivemadhyamoccaistarāyāḥ madhyamoccaistarayoḥ madhyamoccaistarāṇām
Locativemadhyamoccaistarāyām madhyamoccaistarayoḥ madhyamoccaistarāsu

Adverb -madhyamoccaistaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria