Declension table of ?madhyamoccaistara

Deva

MasculineSingularDualPlural
Nominativemadhyamoccaistaraḥ madhyamoccaistarau madhyamoccaistarāḥ
Vocativemadhyamoccaistara madhyamoccaistarau madhyamoccaistarāḥ
Accusativemadhyamoccaistaram madhyamoccaistarau madhyamoccaistarān
Instrumentalmadhyamoccaistareṇa madhyamoccaistarābhyām madhyamoccaistaraiḥ madhyamoccaistarebhiḥ
Dativemadhyamoccaistarāya madhyamoccaistarābhyām madhyamoccaistarebhyaḥ
Ablativemadhyamoccaistarāt madhyamoccaistarābhyām madhyamoccaistarebhyaḥ
Genitivemadhyamoccaistarasya madhyamoccaistarayoḥ madhyamoccaistarāṇām
Locativemadhyamoccaistare madhyamoccaistarayoḥ madhyamoccaistareṣu

Compound madhyamoccaistara -

Adverb -madhyamoccaistaram -madhyamoccaistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria