Declension table of madhyamīya

Deva

NeuterSingularDualPlural
Nominativemadhyamīyam madhyamīye madhyamīyāni
Vocativemadhyamīya madhyamīye madhyamīyāni
Accusativemadhyamīyam madhyamīye madhyamīyāni
Instrumentalmadhyamīyena madhyamīyābhyām madhyamīyaiḥ
Dativemadhyamīyāya madhyamīyābhyām madhyamīyebhyaḥ
Ablativemadhyamīyāt madhyamīyābhyām madhyamīyebhyaḥ
Genitivemadhyamīyasya madhyamīyayoḥ madhyamīyānām
Locativemadhyamīye madhyamīyayoḥ madhyamīyeṣu

Compound madhyamīya -

Adverb -madhyamīyam -madhyamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria