Declension table of ?madhyameśvara

Deva

MasculineSingularDualPlural
Nominativemadhyameśvaraḥ madhyameśvarau madhyameśvarāḥ
Vocativemadhyameśvara madhyameśvarau madhyameśvarāḥ
Accusativemadhyameśvaram madhyameśvarau madhyameśvarān
Instrumentalmadhyameśvareṇa madhyameśvarābhyām madhyameśvaraiḥ madhyameśvarebhiḥ
Dativemadhyameśvarāya madhyameśvarābhyām madhyameśvarebhyaḥ
Ablativemadhyameśvarāt madhyameśvarābhyām madhyameśvarebhyaḥ
Genitivemadhyameśvarasya madhyameśvarayoḥ madhyameśvarāṇām
Locativemadhyameśvare madhyameśvarayoḥ madhyameśvareṣu

Compound madhyameśvara -

Adverb -madhyameśvaram -madhyameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria