Declension table of ?madhyameṣṭheya

Deva

NeuterSingularDualPlural
Nominativemadhyameṣṭheyam madhyameṣṭheye madhyameṣṭheyāni
Vocativemadhyameṣṭheya madhyameṣṭheye madhyameṣṭheyāni
Accusativemadhyameṣṭheyam madhyameṣṭheye madhyameṣṭheyāni
Instrumentalmadhyameṣṭheyena madhyameṣṭheyābhyām madhyameṣṭheyaiḥ
Dativemadhyameṣṭheyāya madhyameṣṭheyābhyām madhyameṣṭheyebhyaḥ
Ablativemadhyameṣṭheyāt madhyameṣṭheyābhyām madhyameṣṭheyebhyaḥ
Genitivemadhyameṣṭheyasya madhyameṣṭheyayoḥ madhyameṣṭheyānām
Locativemadhyameṣṭheye madhyameṣṭheyayoḥ madhyameṣṭheyeṣu

Compound madhyameṣṭheya -

Adverb -madhyameṣṭheyam -madhyameṣṭheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria