Declension table of ?madhyameṣṭheya

Deva

MasculineSingularDualPlural
Nominativemadhyameṣṭheyaḥ madhyameṣṭheyau madhyameṣṭheyāḥ
Vocativemadhyameṣṭheya madhyameṣṭheyau madhyameṣṭheyāḥ
Accusativemadhyameṣṭheyam madhyameṣṭheyau madhyameṣṭheyān
Instrumentalmadhyameṣṭheyena madhyameṣṭheyābhyām madhyameṣṭheyaiḥ madhyameṣṭheyebhiḥ
Dativemadhyameṣṭheyāya madhyameṣṭheyābhyām madhyameṣṭheyebhyaḥ
Ablativemadhyameṣṭheyāt madhyameṣṭheyābhyām madhyameṣṭheyebhyaḥ
Genitivemadhyameṣṭheyasya madhyameṣṭheyayoḥ madhyameṣṭheyānām
Locativemadhyameṣṭheye madhyameṣṭheyayoḥ madhyameṣṭheyeṣu

Compound madhyameṣṭheya -

Adverb -madhyameṣṭheyam -madhyameṣṭheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria