Declension table of ?madhyameṣṭhā

Deva

FeminineSingularDualPlural
Nominativemadhyameṣṭhā madhyameṣṭhe madhyameṣṭhāḥ
Vocativemadhyameṣṭhe madhyameṣṭhe madhyameṣṭhāḥ
Accusativemadhyameṣṭhām madhyameṣṭhe madhyameṣṭhāḥ
Instrumentalmadhyameṣṭhayā madhyameṣṭhābhyām madhyameṣṭhābhiḥ
Dativemadhyameṣṭhāyai madhyameṣṭhābhyām madhyameṣṭhābhyaḥ
Ablativemadhyameṣṭhāyāḥ madhyameṣṭhābhyām madhyameṣṭhābhyaḥ
Genitivemadhyameṣṭhāyāḥ madhyameṣṭhayoḥ madhyameṣṭhānām
Locativemadhyameṣṭhāyām madhyameṣṭhayoḥ madhyameṣṭhāsu

Adverb -madhyameṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria