Declension table of ?madhyameṣṭha

Deva

NeuterSingularDualPlural
Nominativemadhyameṣṭham madhyameṣṭhe madhyameṣṭhāni
Vocativemadhyameṣṭha madhyameṣṭhe madhyameṣṭhāni
Accusativemadhyameṣṭham madhyameṣṭhe madhyameṣṭhāni
Instrumentalmadhyameṣṭhena madhyameṣṭhābhyām madhyameṣṭhaiḥ
Dativemadhyameṣṭhāya madhyameṣṭhābhyām madhyameṣṭhebhyaḥ
Ablativemadhyameṣṭhāt madhyameṣṭhābhyām madhyameṣṭhebhyaḥ
Genitivemadhyameṣṭhasya madhyameṣṭhayoḥ madhyameṣṭhānām
Locativemadhyameṣṭhe madhyameṣṭhayoḥ madhyameṣṭheṣu

Compound madhyameṣṭha -

Adverb -madhyameṣṭham -madhyameṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria