Declension table of ?madhyameṣṭha

Deva

MasculineSingularDualPlural
Nominativemadhyameṣṭhaḥ madhyameṣṭhau madhyameṣṭhāḥ
Vocativemadhyameṣṭha madhyameṣṭhau madhyameṣṭhāḥ
Accusativemadhyameṣṭham madhyameṣṭhau madhyameṣṭhān
Instrumentalmadhyameṣṭhena madhyameṣṭhābhyām madhyameṣṭhaiḥ madhyameṣṭhebhiḥ
Dativemadhyameṣṭhāya madhyameṣṭhābhyām madhyameṣṭhebhyaḥ
Ablativemadhyameṣṭhāt madhyameṣṭhābhyām madhyameṣṭhebhyaḥ
Genitivemadhyameṣṭhasya madhyameṣṭhayoḥ madhyameṣṭhānām
Locativemadhyameṣṭhe madhyameṣṭhayoḥ madhyameṣṭheṣu

Compound madhyameṣṭha -

Adverb -madhyameṣṭham -madhyameṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria