Declension table of ?madhyamavayaskā

Deva

FeminineSingularDualPlural
Nominativemadhyamavayaskā madhyamavayaske madhyamavayaskāḥ
Vocativemadhyamavayaske madhyamavayaske madhyamavayaskāḥ
Accusativemadhyamavayaskām madhyamavayaske madhyamavayaskāḥ
Instrumentalmadhyamavayaskayā madhyamavayaskābhyām madhyamavayaskābhiḥ
Dativemadhyamavayaskāyai madhyamavayaskābhyām madhyamavayaskābhyaḥ
Ablativemadhyamavayaskāyāḥ madhyamavayaskābhyām madhyamavayaskābhyaḥ
Genitivemadhyamavayaskāyāḥ madhyamavayaskayoḥ madhyamavayaskānām
Locativemadhyamavayaskāyām madhyamavayaskayoḥ madhyamavayaskāsu

Adverb -madhyamavayaskam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria