Declension table of ?madhyamavayaska

Deva

NeuterSingularDualPlural
Nominativemadhyamavayaskam madhyamavayaske madhyamavayaskāni
Vocativemadhyamavayaska madhyamavayaske madhyamavayaskāni
Accusativemadhyamavayaskam madhyamavayaske madhyamavayaskāni
Instrumentalmadhyamavayaskena madhyamavayaskābhyām madhyamavayaskaiḥ
Dativemadhyamavayaskāya madhyamavayaskābhyām madhyamavayaskebhyaḥ
Ablativemadhyamavayaskāt madhyamavayaskābhyām madhyamavayaskebhyaḥ
Genitivemadhyamavayaskasya madhyamavayaskayoḥ madhyamavayaskānām
Locativemadhyamavayaske madhyamavayaskayoḥ madhyamavayaskeṣu

Compound madhyamavayaska -

Adverb -madhyamavayaskam -madhyamavayaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria