Declension table of ?madhyamavayas

Deva

NeuterSingularDualPlural
Nominativemadhyamavayaḥ madhyamavayasī madhyamavayāṃsi
Vocativemadhyamavayaḥ madhyamavayasī madhyamavayāṃsi
Accusativemadhyamavayaḥ madhyamavayasī madhyamavayāṃsi
Instrumentalmadhyamavayasā madhyamavayobhyām madhyamavayobhiḥ
Dativemadhyamavayase madhyamavayobhyām madhyamavayobhyaḥ
Ablativemadhyamavayasaḥ madhyamavayobhyām madhyamavayobhyaḥ
Genitivemadhyamavayasaḥ madhyamavayasoḥ madhyamavayasām
Locativemadhyamavayasi madhyamavayasoḥ madhyamavayaḥsu

Compound madhyamavayas -

Adverb -madhyamavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria