Declension table of ?madhyamasvabhāvā

Deva

FeminineSingularDualPlural
Nominativemadhyamasvabhāvā madhyamasvabhāve madhyamasvabhāvāḥ
Vocativemadhyamasvabhāve madhyamasvabhāve madhyamasvabhāvāḥ
Accusativemadhyamasvabhāvām madhyamasvabhāve madhyamasvabhāvāḥ
Instrumentalmadhyamasvabhāvayā madhyamasvabhāvābhyām madhyamasvabhāvābhiḥ
Dativemadhyamasvabhāvāyai madhyamasvabhāvābhyām madhyamasvabhāvābhyaḥ
Ablativemadhyamasvabhāvāyāḥ madhyamasvabhāvābhyām madhyamasvabhāvābhyaḥ
Genitivemadhyamasvabhāvāyāḥ madhyamasvabhāvayoḥ madhyamasvabhāvānām
Locativemadhyamasvabhāvāyām madhyamasvabhāvayoḥ madhyamasvabhāvāsu

Adverb -madhyamasvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria