Declension table of ?madhyamasthā

Deva

MasculineSingularDualPlural
Nominativemadhyamasthāḥ madhyamasthau madhyamasthāḥ
Vocativemadhyamasthāḥ madhyamasthau madhyamasthāḥ
Accusativemadhyamasthām madhyamasthau madhyamasthāḥ madhyamasthaḥ
Instrumentalmadhyamasthā madhyamasthābhyām madhyamasthābhiḥ
Dativemadhyamasthe madhyamasthābhyām madhyamasthābhyaḥ
Ablativemadhyamasthaḥ madhyamasthābhyām madhyamasthābhyaḥ
Genitivemadhyamasthaḥ madhyamasthoḥ madhyamasthām madhyamasthanām
Locativemadhyamasthi madhyamasthoḥ madhyamasthāsu

Compound madhyamasthā -

Adverb -madhyamastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria