Declension table of ?madhyamastha

Deva

NeuterSingularDualPlural
Nominativemadhyamastham madhyamasthe madhyamasthāni
Vocativemadhyamastha madhyamasthe madhyamasthāni
Accusativemadhyamastham madhyamasthe madhyamasthāni
Instrumentalmadhyamasthena madhyamasthābhyām madhyamasthaiḥ
Dativemadhyamasthāya madhyamasthābhyām madhyamasthebhyaḥ
Ablativemadhyamasthāt madhyamasthābhyām madhyamasthebhyaḥ
Genitivemadhyamasthasya madhyamasthayoḥ madhyamasthānām
Locativemadhyamasthe madhyamasthayoḥ madhyamastheṣu

Compound madhyamastha -

Adverb -madhyamastham -madhyamasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria