Declension table of ?madhyamarekhā

Deva

FeminineSingularDualPlural
Nominativemadhyamarekhā madhyamarekhe madhyamarekhāḥ
Vocativemadhyamarekhe madhyamarekhe madhyamarekhāḥ
Accusativemadhyamarekhām madhyamarekhe madhyamarekhāḥ
Instrumentalmadhyamarekhayā madhyamarekhābhyām madhyamarekhābhiḥ
Dativemadhyamarekhāyai madhyamarekhābhyām madhyamarekhābhyaḥ
Ablativemadhyamarekhāyāḥ madhyamarekhābhyām madhyamarekhābhyaḥ
Genitivemadhyamarekhāyāḥ madhyamarekhayoḥ madhyamarekhāṇām
Locativemadhyamarekhāyām madhyamarekhayoḥ madhyamarekhāsu

Adverb -madhyamarekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria