Declension table of ?madhyamapūruṣa

Deva

MasculineSingularDualPlural
Nominativemadhyamapūruṣaḥ madhyamapūruṣau madhyamapūruṣāḥ
Vocativemadhyamapūruṣa madhyamapūruṣau madhyamapūruṣāḥ
Accusativemadhyamapūruṣam madhyamapūruṣau madhyamapūruṣān
Instrumentalmadhyamapūruṣeṇa madhyamapūruṣābhyām madhyamapūruṣaiḥ madhyamapūruṣebhiḥ
Dativemadhyamapūruṣāya madhyamapūruṣābhyām madhyamapūruṣebhyaḥ
Ablativemadhyamapūruṣāt madhyamapūruṣābhyām madhyamapūruṣebhyaḥ
Genitivemadhyamapūruṣasya madhyamapūruṣayoḥ madhyamapūruṣāṇām
Locativemadhyamapūruṣe madhyamapūruṣayoḥ madhyamapūruṣeṣu

Compound madhyamapūruṣa -

Adverb -madhyamapūruṣam -madhyamapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria