Declension table of ?madhyamaparṇa

Deva

NeuterSingularDualPlural
Nominativemadhyamaparṇam madhyamaparṇe madhyamaparṇāni
Vocativemadhyamaparṇa madhyamaparṇe madhyamaparṇāni
Accusativemadhyamaparṇam madhyamaparṇe madhyamaparṇāni
Instrumentalmadhyamaparṇena madhyamaparṇābhyām madhyamaparṇaiḥ
Dativemadhyamaparṇāya madhyamaparṇābhyām madhyamaparṇebhyaḥ
Ablativemadhyamaparṇāt madhyamaparṇābhyām madhyamaparṇebhyaḥ
Genitivemadhyamaparṇasya madhyamaparṇayoḥ madhyamaparṇānām
Locativemadhyamaparṇe madhyamaparṇayoḥ madhyamaparṇeṣu

Compound madhyamaparṇa -

Adverb -madhyamaparṇam -madhyamaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria