Declension table of ?madhyamapāṇḍava

Deva

MasculineSingularDualPlural
Nominativemadhyamapāṇḍavaḥ madhyamapāṇḍavau madhyamapāṇḍavāḥ
Vocativemadhyamapāṇḍava madhyamapāṇḍavau madhyamapāṇḍavāḥ
Accusativemadhyamapāṇḍavam madhyamapāṇḍavau madhyamapāṇḍavān
Instrumentalmadhyamapāṇḍavena madhyamapāṇḍavābhyām madhyamapāṇḍavaiḥ madhyamapāṇḍavebhiḥ
Dativemadhyamapāṇḍavāya madhyamapāṇḍavābhyām madhyamapāṇḍavebhyaḥ
Ablativemadhyamapāṇḍavāt madhyamapāṇḍavābhyām madhyamapāṇḍavebhyaḥ
Genitivemadhyamapāṇḍavasya madhyamapāṇḍavayoḥ madhyamapāṇḍavānām
Locativemadhyamapāṇḍave madhyamapāṇḍavayoḥ madhyamapāṇḍaveṣu

Compound madhyamapāṇḍava -

Adverb -madhyamapāṇḍavam -madhyamapāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria