Declension table of ?madhyamanoramā

Deva

FeminineSingularDualPlural
Nominativemadhyamanoramā madhyamanorame madhyamanoramāḥ
Vocativemadhyamanorame madhyamanorame madhyamanoramāḥ
Accusativemadhyamanoramām madhyamanorame madhyamanoramāḥ
Instrumentalmadhyamanoramayā madhyamanoramābhyām madhyamanoramābhiḥ
Dativemadhyamanoramāyai madhyamanoramābhyām madhyamanoramābhyaḥ
Ablativemadhyamanoramāyāḥ madhyamanoramābhyām madhyamanoramābhyaḥ
Genitivemadhyamanoramāyāḥ madhyamanoramayoḥ madhyamanoramāṇām
Locativemadhyamanoramāyām madhyamanoramayoḥ madhyamanoramāsu

Adverb -madhyamanoramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria