Declension table of ?madhyamaloka

Deva

MasculineSingularDualPlural
Nominativemadhyamalokaḥ madhyamalokau madhyamalokāḥ
Vocativemadhyamaloka madhyamalokau madhyamalokāḥ
Accusativemadhyamalokam madhyamalokau madhyamalokān
Instrumentalmadhyamalokena madhyamalokābhyām madhyamalokaiḥ madhyamalokebhiḥ
Dativemadhyamalokāya madhyamalokābhyām madhyamalokebhyaḥ
Ablativemadhyamalokāt madhyamalokābhyām madhyamalokebhyaḥ
Genitivemadhyamalokasya madhyamalokayoḥ madhyamalokānām
Locativemadhyamaloke madhyamalokayoḥ madhyamalokeṣu

Compound madhyamaloka -

Adverb -madhyamalokam -madhyamalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria