Declension table of madhyamakavṛtti

Deva

FeminineSingularDualPlural
Nominativemadhyamakavṛttiḥ madhyamakavṛttī madhyamakavṛttayaḥ
Vocativemadhyamakavṛtte madhyamakavṛttī madhyamakavṛttayaḥ
Accusativemadhyamakavṛttim madhyamakavṛttī madhyamakavṛttīḥ
Instrumentalmadhyamakavṛttyā madhyamakavṛttibhyām madhyamakavṛttibhiḥ
Dativemadhyamakavṛttyai madhyamakavṛttaye madhyamakavṛttibhyām madhyamakavṛttibhyaḥ
Ablativemadhyamakavṛttyāḥ madhyamakavṛtteḥ madhyamakavṛttibhyām madhyamakavṛttibhyaḥ
Genitivemadhyamakavṛttyāḥ madhyamakavṛtteḥ madhyamakavṛttyoḥ madhyamakavṛttīnām
Locativemadhyamakavṛttyām madhyamakavṛttau madhyamakavṛttyoḥ madhyamakavṛttiṣu

Compound madhyamakavṛtti -

Adverb -madhyamakavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria