Declension table of ?madhyamakakṣā

Deva

FeminineSingularDualPlural
Nominativemadhyamakakṣā madhyamakakṣe madhyamakakṣāḥ
Vocativemadhyamakakṣe madhyamakakṣe madhyamakakṣāḥ
Accusativemadhyamakakṣām madhyamakakṣe madhyamakakṣāḥ
Instrumentalmadhyamakakṣayā madhyamakakṣābhyām madhyamakakṣābhiḥ
Dativemadhyamakakṣāyai madhyamakakṣābhyām madhyamakakṣābhyaḥ
Ablativemadhyamakakṣāyāḥ madhyamakakṣābhyām madhyamakakṣābhyaḥ
Genitivemadhyamakakṣāyāḥ madhyamakakṣayoḥ madhyamakakṣāṇām
Locativemadhyamakakṣāyām madhyamakakṣayoḥ madhyamakakṣāsu

Adverb -madhyamakakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria