Declension table of ?madhyamakāloka

Deva

MasculineSingularDualPlural
Nominativemadhyamakālokaḥ madhyamakālokau madhyamakālokāḥ
Vocativemadhyamakāloka madhyamakālokau madhyamakālokāḥ
Accusativemadhyamakālokam madhyamakālokau madhyamakālokān
Instrumentalmadhyamakālokena madhyamakālokābhyām madhyamakālokaiḥ madhyamakālokebhiḥ
Dativemadhyamakālokāya madhyamakālokābhyām madhyamakālokebhyaḥ
Ablativemadhyamakālokāt madhyamakālokābhyām madhyamakālokebhyaḥ
Genitivemadhyamakālokasya madhyamakālokayoḥ madhyamakālokānām
Locativemadhyamakāloke madhyamakālokayoḥ madhyamakālokeṣu

Compound madhyamakāloka -

Adverb -madhyamakālokam -madhyamakālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria