Declension table of madhyamakālaṅkāra

Deva

MasculineSingularDualPlural
Nominativemadhyamakālaṅkāraḥ madhyamakālaṅkārau madhyamakālaṅkārāḥ
Vocativemadhyamakālaṅkāra madhyamakālaṅkārau madhyamakālaṅkārāḥ
Accusativemadhyamakālaṅkāram madhyamakālaṅkārau madhyamakālaṅkārān
Instrumentalmadhyamakālaṅkāreṇa madhyamakālaṅkārābhyām madhyamakālaṅkāraiḥ madhyamakālaṅkārebhiḥ
Dativemadhyamakālaṅkārāya madhyamakālaṅkārābhyām madhyamakālaṅkārebhyaḥ
Ablativemadhyamakālaṅkārāt madhyamakālaṅkārābhyām madhyamakālaṅkārebhyaḥ
Genitivemadhyamakālaṅkārasya madhyamakālaṅkārayoḥ madhyamakālaṅkārāṇām
Locativemadhyamakālaṅkāre madhyamakālaṅkārayoḥ madhyamakālaṅkāreṣu

Compound madhyamakālaṅkāra -

Adverb -madhyamakālaṅkāram -madhyamakālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria