Declension table of ?madhyamakāṇḍa

Deva

NeuterSingularDualPlural
Nominativemadhyamakāṇḍam madhyamakāṇḍe madhyamakāṇḍāni
Vocativemadhyamakāṇḍa madhyamakāṇḍe madhyamakāṇḍāni
Accusativemadhyamakāṇḍam madhyamakāṇḍe madhyamakāṇḍāni
Instrumentalmadhyamakāṇḍena madhyamakāṇḍābhyām madhyamakāṇḍaiḥ
Dativemadhyamakāṇḍāya madhyamakāṇḍābhyām madhyamakāṇḍebhyaḥ
Ablativemadhyamakāṇḍāt madhyamakāṇḍābhyām madhyamakāṇḍebhyaḥ
Genitivemadhyamakāṇḍasya madhyamakāṇḍayoḥ madhyamakāṇḍānām
Locativemadhyamakāṇḍe madhyamakāṇḍayoḥ madhyamakāṇḍeṣu

Compound madhyamakāṇḍa -

Adverb -madhyamakāṇḍam -madhyamakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria