Declension table of ?madhyamagati

Deva

FeminineSingularDualPlural
Nominativemadhyamagatiḥ madhyamagatī madhyamagatayaḥ
Vocativemadhyamagate madhyamagatī madhyamagatayaḥ
Accusativemadhyamagatim madhyamagatī madhyamagatīḥ
Instrumentalmadhyamagatyā madhyamagatibhyām madhyamagatibhiḥ
Dativemadhyamagatyai madhyamagataye madhyamagatibhyām madhyamagatibhyaḥ
Ablativemadhyamagatyāḥ madhyamagateḥ madhyamagatibhyām madhyamagatibhyaḥ
Genitivemadhyamagatyāḥ madhyamagateḥ madhyamagatyoḥ madhyamagatīnām
Locativemadhyamagatyām madhyamagatau madhyamagatyoḥ madhyamagatiṣu

Compound madhyamagati -

Adverb -madhyamagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria