Declension table of ?madhyamabhṛtaka

Deva

MasculineSingularDualPlural
Nominativemadhyamabhṛtakaḥ madhyamabhṛtakau madhyamabhṛtakāḥ
Vocativemadhyamabhṛtaka madhyamabhṛtakau madhyamabhṛtakāḥ
Accusativemadhyamabhṛtakam madhyamabhṛtakau madhyamabhṛtakān
Instrumentalmadhyamabhṛtakena madhyamabhṛtakābhyām madhyamabhṛtakaiḥ madhyamabhṛtakebhiḥ
Dativemadhyamabhṛtakāya madhyamabhṛtakābhyām madhyamabhṛtakebhyaḥ
Ablativemadhyamabhṛtakāt madhyamabhṛtakābhyām madhyamabhṛtakebhyaḥ
Genitivemadhyamabhṛtakasya madhyamabhṛtakayoḥ madhyamabhṛtakānām
Locativemadhyamabhṛtake madhyamabhṛtakayoḥ madhyamabhṛtakeṣu

Compound madhyamabhṛtaka -

Adverb -madhyamabhṛtakam -madhyamabhṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria