Declension table of ?madhyamāgama

Deva

MasculineSingularDualPlural
Nominativemadhyamāgamaḥ madhyamāgamau madhyamāgamāḥ
Vocativemadhyamāgama madhyamāgamau madhyamāgamāḥ
Accusativemadhyamāgamam madhyamāgamau madhyamāgamān
Instrumentalmadhyamāgamena madhyamāgamābhyām madhyamāgamaiḥ madhyamāgamebhiḥ
Dativemadhyamāgamāya madhyamāgamābhyām madhyamāgamebhyaḥ
Ablativemadhyamāgamāt madhyamāgamābhyām madhyamāgamebhyaḥ
Genitivemadhyamāgamasya madhyamāgamayoḥ madhyamāgamānām
Locativemadhyamāgame madhyamāgamayoḥ madhyamāgameṣu

Compound madhyamāgama -

Adverb -madhyamāgamam -madhyamāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria