Declension table of ?madhyamādī

Deva

FeminineSingularDualPlural
Nominativemadhyamādī madhyamādyau madhyamādyaḥ
Vocativemadhyamādi madhyamādyau madhyamādyaḥ
Accusativemadhyamādīm madhyamādyau madhyamādīḥ
Instrumentalmadhyamādyā madhyamādībhyām madhyamādībhiḥ
Dativemadhyamādyai madhyamādībhyām madhyamādībhyaḥ
Ablativemadhyamādyāḥ madhyamādībhyām madhyamādībhyaḥ
Genitivemadhyamādyāḥ madhyamādyoḥ madhyamādīnām
Locativemadhyamādyām madhyamādyoḥ madhyamādīṣu

Compound madhyamādi - madhyamādī -

Adverb -madhyamādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria