Declension table of ?madhyamādi

Deva

MasculineSingularDualPlural
Nominativemadhyamādiḥ madhyamādī madhyamādayaḥ
Vocativemadhyamāde madhyamādī madhyamādayaḥ
Accusativemadhyamādim madhyamādī madhyamādīn
Instrumentalmadhyamādinā madhyamādibhyām madhyamādibhiḥ
Dativemadhyamādaye madhyamādibhyām madhyamādibhyaḥ
Ablativemadhyamādeḥ madhyamādibhyām madhyamādibhyaḥ
Genitivemadhyamādeḥ madhyamādyoḥ madhyamādīnām
Locativemadhyamādau madhyamādyoḥ madhyamādiṣu

Compound madhyamādi -

Adverb -madhyamādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria