Declension table of madhyama

Deva

MasculineSingularDualPlural
Nominativemadhyamaḥ madhyamau madhyamāḥ
Vocativemadhyama madhyamau madhyamāḥ
Accusativemadhyamam madhyamau madhyamān
Instrumentalmadhyamena madhyamābhyām madhyamaiḥ madhyamebhiḥ
Dativemadhyamāya madhyamābhyām madhyamebhyaḥ
Ablativemadhyamāt madhyamābhyām madhyamebhyaḥ
Genitivemadhyamasya madhyamayoḥ madhyamānām
Locativemadhyame madhyamayoḥ madhyameṣu

Compound madhyama -

Adverb -madhyamam -madhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria