Declension table of ?madhyalīlā

Deva

FeminineSingularDualPlural
Nominativemadhyalīlā madhyalīle madhyalīlāḥ
Vocativemadhyalīle madhyalīle madhyalīlāḥ
Accusativemadhyalīlām madhyalīle madhyalīlāḥ
Instrumentalmadhyalīlayā madhyalīlābhyām madhyalīlābhiḥ
Dativemadhyalīlāyai madhyalīlābhyām madhyalīlābhyaḥ
Ablativemadhyalīlāyāḥ madhyalīlābhyām madhyalīlābhyaḥ
Genitivemadhyalīlāyāḥ madhyalīlayoḥ madhyalīlānām
Locativemadhyalīlāyām madhyalīlayoḥ madhyalīlāsu

Adverb -madhyalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria