Declension table of ?madhyakṣāmā

Deva

FeminineSingularDualPlural
Nominativemadhyakṣāmā madhyakṣāme madhyakṣāmāḥ
Vocativemadhyakṣāme madhyakṣāme madhyakṣāmāḥ
Accusativemadhyakṣāmām madhyakṣāme madhyakṣāmāḥ
Instrumentalmadhyakṣāmayā madhyakṣāmābhyām madhyakṣāmābhiḥ
Dativemadhyakṣāmāyai madhyakṣāmābhyām madhyakṣāmābhyaḥ
Ablativemadhyakṣāmāyāḥ madhyakṣāmābhyām madhyakṣāmābhyaḥ
Genitivemadhyakṣāmāyāḥ madhyakṣāmayoḥ madhyakṣāmāṇām
Locativemadhyakṣāmāyām madhyakṣāmayoḥ madhyakṣāmāsu

Adverb -madhyakṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria