Declension table of ?madhyagrahaṇa

Deva

NeuterSingularDualPlural
Nominativemadhyagrahaṇam madhyagrahaṇe madhyagrahaṇāni
Vocativemadhyagrahaṇa madhyagrahaṇe madhyagrahaṇāni
Accusativemadhyagrahaṇam madhyagrahaṇe madhyagrahaṇāni
Instrumentalmadhyagrahaṇena madhyagrahaṇābhyām madhyagrahaṇaiḥ
Dativemadhyagrahaṇāya madhyagrahaṇābhyām madhyagrahaṇebhyaḥ
Ablativemadhyagrahaṇāt madhyagrahaṇābhyām madhyagrahaṇebhyaḥ
Genitivemadhyagrahaṇasya madhyagrahaṇayoḥ madhyagrahaṇānām
Locativemadhyagrahaṇe madhyagrahaṇayoḥ madhyagrahaṇeṣu

Compound madhyagrahaṇa -

Adverb -madhyagrahaṇam -madhyagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria