Declension table of ?madhyagatā

Deva

FeminineSingularDualPlural
Nominativemadhyagatā madhyagate madhyagatāḥ
Vocativemadhyagate madhyagate madhyagatāḥ
Accusativemadhyagatām madhyagate madhyagatāḥ
Instrumentalmadhyagatayā madhyagatābhyām madhyagatābhiḥ
Dativemadhyagatāyai madhyagatābhyām madhyagatābhyaḥ
Ablativemadhyagatāyāḥ madhyagatābhyām madhyagatābhyaḥ
Genitivemadhyagatāyāḥ madhyagatayoḥ madhyagatānām
Locativemadhyagatāyām madhyagatayoḥ madhyagatāsu

Adverb -madhyagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria