Declension table of madhyaga

Deva

MasculineSingularDualPlural
Nominativemadhyagaḥ madhyagau madhyagāḥ
Vocativemadhyaga madhyagau madhyagāḥ
Accusativemadhyagam madhyagau madhyagān
Instrumentalmadhyagena madhyagābhyām madhyagaiḥ madhyagebhiḥ
Dativemadhyagāya madhyagābhyām madhyagebhyaḥ
Ablativemadhyagāt madhyagābhyām madhyagebhyaḥ
Genitivemadhyagasya madhyagayoḥ madhyagānām
Locativemadhyage madhyagayoḥ madhyageṣu

Compound madhyaga -

Adverb -madhyagam -madhyagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria