Declension table of ?madhyadīpaka

Deva

NeuterSingularDualPlural
Nominativemadhyadīpakam madhyadīpake madhyadīpakāni
Vocativemadhyadīpaka madhyadīpake madhyadīpakāni
Accusativemadhyadīpakam madhyadīpake madhyadīpakāni
Instrumentalmadhyadīpakena madhyadīpakābhyām madhyadīpakaiḥ
Dativemadhyadīpakāya madhyadīpakābhyām madhyadīpakebhyaḥ
Ablativemadhyadīpakāt madhyadīpakābhyām madhyadīpakebhyaḥ
Genitivemadhyadīpakasya madhyadīpakayoḥ madhyadīpakānām
Locativemadhyadīpake madhyadīpakayoḥ madhyadīpakeṣu

Compound madhyadīpaka -

Adverb -madhyadīpakam -madhyadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria