Declension table of ?madhyadeśya

Deva

NeuterSingularDualPlural
Nominativemadhyadeśyam madhyadeśye madhyadeśyāni
Vocativemadhyadeśya madhyadeśye madhyadeśyāni
Accusativemadhyadeśyam madhyadeśye madhyadeśyāni
Instrumentalmadhyadeśyena madhyadeśyābhyām madhyadeśyaiḥ
Dativemadhyadeśyāya madhyadeśyābhyām madhyadeśyebhyaḥ
Ablativemadhyadeśyāt madhyadeśyābhyām madhyadeśyebhyaḥ
Genitivemadhyadeśyasya madhyadeśyayoḥ madhyadeśyānām
Locativemadhyadeśye madhyadeśyayoḥ madhyadeśyeṣu

Compound madhyadeśya -

Adverb -madhyadeśyam -madhyadeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria