Declension table of ?madhyadeśīya

Deva

NeuterSingularDualPlural
Nominativemadhyadeśīyam madhyadeśīye madhyadeśīyāni
Vocativemadhyadeśīya madhyadeśīye madhyadeśīyāni
Accusativemadhyadeśīyam madhyadeśīye madhyadeśīyāni
Instrumentalmadhyadeśīyena madhyadeśīyābhyām madhyadeśīyaiḥ
Dativemadhyadeśīyāya madhyadeśīyābhyām madhyadeśīyebhyaḥ
Ablativemadhyadeśīyāt madhyadeśīyābhyām madhyadeśīyebhyaḥ
Genitivemadhyadeśīyasya madhyadeśīyayoḥ madhyadeśīyānām
Locativemadhyadeśīye madhyadeśīyayoḥ madhyadeśīyeṣu

Compound madhyadeśīya -

Adverb -madhyadeśīyam -madhyadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria