Declension table of ?madhyadeśā

Deva

FeminineSingularDualPlural
Nominativemadhyadeśā madhyadeśe madhyadeśāḥ
Vocativemadhyadeśe madhyadeśe madhyadeśāḥ
Accusativemadhyadeśām madhyadeśe madhyadeśāḥ
Instrumentalmadhyadeśayā madhyadeśābhyām madhyadeśābhiḥ
Dativemadhyadeśāyai madhyadeśābhyām madhyadeśābhyaḥ
Ablativemadhyadeśāyāḥ madhyadeśābhyām madhyadeśābhyaḥ
Genitivemadhyadeśāyāḥ madhyadeśayoḥ madhyadeśānām
Locativemadhyadeśāyām madhyadeśayoḥ madhyadeśāsu

Adverb -madhyadeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria