Declension table of ?madhyacchāyā

Deva

FeminineSingularDualPlural
Nominativemadhyacchāyā madhyacchāye madhyacchāyāḥ
Vocativemadhyacchāye madhyacchāye madhyacchāyāḥ
Accusativemadhyacchāyām madhyacchāye madhyacchāyāḥ
Instrumentalmadhyacchāyayā madhyacchāyābhyām madhyacchāyābhiḥ
Dativemadhyacchāyāyai madhyacchāyābhyām madhyacchāyābhyaḥ
Ablativemadhyacchāyāyāḥ madhyacchāyābhyām madhyacchāyābhyaḥ
Genitivemadhyacchāyāyāḥ madhyacchāyayoḥ madhyacchāyānām
Locativemadhyacchāyāyām madhyacchāyayoḥ madhyacchāyāsu

Adverb -madhyacchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria