Declension table of ?madhyabhaktā

Deva

FeminineSingularDualPlural
Nominativemadhyabhaktā madhyabhakte madhyabhaktāḥ
Vocativemadhyabhakte madhyabhakte madhyabhaktāḥ
Accusativemadhyabhaktām madhyabhakte madhyabhaktāḥ
Instrumentalmadhyabhaktayā madhyabhaktābhyām madhyabhaktābhiḥ
Dativemadhyabhaktāyai madhyabhaktābhyām madhyabhaktābhyaḥ
Ablativemadhyabhaktāyāḥ madhyabhaktābhyām madhyabhaktābhyaḥ
Genitivemadhyabhaktāyāḥ madhyabhaktayoḥ madhyabhaktānām
Locativemadhyabhaktāyām madhyabhaktayoḥ madhyabhaktāsu

Adverb -madhyabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria