Declension table of ?madhyāyu

Deva

NeuterSingularDualPlural
Nominativemadhyāyu madhyāyunī madhyāyūni
Vocativemadhyāyu madhyāyunī madhyāyūni
Accusativemadhyāyu madhyāyunī madhyāyūni
Instrumentalmadhyāyunā madhyāyubhyām madhyāyubhiḥ
Dativemadhyāyune madhyāyubhyām madhyāyubhyaḥ
Ablativemadhyāyunaḥ madhyāyubhyām madhyāyubhyaḥ
Genitivemadhyāyunaḥ madhyāyunoḥ madhyāyūnām
Locativemadhyāyuni madhyāyunoḥ madhyāyuṣu

Compound madhyāyu -

Adverb -madhyāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria